Original

केशिन्युवाच ।दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् ।दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ॥ ८ ॥

Segmented

केशिनी उवाच दृढम् शुचि-उपचारः असौ न मया मानुषः क्वचित् दृष्ट-पूर्वः श्रुतो वा अपि दमयन्ति तथाविधः

Analysis

Word Lemma Parse
केशिनी केशिनी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृढम् दृढ pos=a,g=n,c=2,n=s
शुचि शुचि pos=a,comp=y
उपचारः उपचार pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
मानुषः मानुष pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
दमयन्ति दमयन्ती pos=n,g=f,c=8,n=s
तथाविधः तथाविध pos=a,g=m,c=1,n=s