Original

सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् ।निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् ॥ ७ ॥

Segmented

सा तत् सर्वम् यथावृत्तम् दमयन्त्यै न्यवेदयत् निमित्तम् यत् तदा दृष्टम् बाहुके दिव्य-मानुषम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
दमयन्त्यै दमयन्ती pos=n,g=f,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
बाहुके बाहुक pos=n,g=m,c=7,n=s
दिव्य दिव्य pos=a,comp=y
मानुषम् मानुष pos=a,g=n,c=1,n=s