Original

न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि ।याचते न जलं देयं सम्यगत्वरमाणया ॥ ४ ॥

Segmented

न च अस्य प्रतिबन्धेन देयः अग्निः अपि भामिनि याचते न जलम् देयम् सम्यग् अत्वरमाणया

Analysis

Word Lemma Parse
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रतिबन्धेन प्रतिबन्ध pos=n,g=m,c=3,n=s
देयः दा pos=va,g=m,c=1,n=s,f=krtya
अग्निः अग्नि pos=n,g=m,c=1,n=s
अपि अपि pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
याचते याच् pos=v,p=3,n=s,l=lat
pos=i
जलम् जल pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
सम्यग् सम्यक् pos=i
अत्वरमाणया अत्वरमाण pos=a,g=f,c=3,n=s