Original

यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि ।तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ॥ ३ ॥

Segmented

यदा च किंचित् कुर्यात् स कारणम् तत्र भामिनि तत्र संचेष्टमानस्य संलक्ष्यम् ते विचेष्टितम्

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
तत्र तत्र pos=i
संचेष्टमानस्य संचेष्ट् pos=va,g=m,c=6,n=s,f=part
संलक्ष्यम् संलक्षय् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=4,n=s
विचेष्टितम् विचेष्ट् pos=va,g=n,c=1,n=s,f=part