Original

बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः ।वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते ॥ २८ ॥

Segmented

बहुशः संपतन्तीम् त्वाम् जनः शङ्केत दोषतः वयम् च देशातिथयो गच्छ भद्रे नमो ऽस्तु ते

Analysis

Word Lemma Parse
बहुशः बहुशस् pos=i
संपतन्तीम् सम्पत् pos=va,g=f,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
जनः जन pos=n,g=m,c=1,n=s
शङ्केत शङ्क् pos=v,p=3,n=s,l=vidhilin
दोषतः दोष pos=n,g=m,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
देशातिथयो देशातिथि pos=n,g=m,c=1,n=p
गच्छ गम् pos=v,p=2,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s