Original

इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः ।ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥ २७ ॥

Segmented

इदम् सु सदृशम् भद्रे मिथुनम् मम पुत्रयोः ततो दृष्ट्वा एव सहसा बाष्पम् उत्सृष्टवान् अहम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
सु सु pos=i
सदृशम् सदृश pos=a,g=n,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रयोः पुत्र pos=n,g=m,c=6,n=d
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
उत्सृष्टवान् उत्सृज् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s