Original

नैषधो दर्शयित्वा तु विकारमसकृत्तदा ।उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥ २६ ॥

Segmented

नैषधो दर्शयित्वा तु विकारम् असकृत् तदा उत्सृज्य सहसा पुत्रौ केशिनीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
नैषधो नैषध pos=n,g=m,c=1,n=s
दर्शयित्वा दर्शय् pos=vi
तु तु pos=i
विकारम् विकार pos=n,g=m,c=2,n=s
असकृत् असकृत् pos=i
तदा तदा pos=i
उत्सृज्य उत्सृज् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
केशिनीम् केशिनी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan