Original

इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः ।अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ॥ २४ ॥

Segmented

इन्द्रसेनाम् सह भ्रात्रा समभिज्ञाय बाहुकः अभिद्रुत्य ततो राजा परिष्वज्य अङ्कम् आनयत्

Analysis

Word Lemma Parse
इन्द्रसेनाम् इन्द्रसेना pos=n,g=f,c=2,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
समभिज्ञाय समभिज्ञा pos=vi
बाहुकः बाहुक pos=n,g=m,c=1,n=s
अभिद्रुत्य अभिद्रु pos=vi
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan