Original

वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः ।मिथुनं प्रेषयामास केशिन्या सह भारत ॥ २३ ॥

Segmented

वैक्लव्यम् च परम् गत्वा प्रक्षाल्य च मुखम् ततः मिथुनम् प्रेषयामास केशिन्या सह भारत

Analysis

Word Lemma Parse
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=2,n=s
pos=i
परम् पर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
प्रक्षाल्य प्रक्षालय् pos=vi
pos=i
मुखम् मुख pos=n,g=n,c=2,n=s
ततः ततस् pos=i
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
केशिन्या केशिनी pos=n,g=f,c=3,n=s
सह सह pos=i
भारत भारत pos=a,g=m,c=8,n=s