Original

सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च ।अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी ।दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥ २१ ॥

Segmented

सा गत्वा बाहुके व्यग्रे तन् मांसम् अपकृष्य च अति उष्णम् एव त्वरिता तद्-क्षणम् प्रिय-कारिणी दमयन्त्यै ततः प्रादात् केशिनी कुरु-नन्दन

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
गत्वा गम् pos=vi
बाहुके बाहुक pos=n,g=m,c=7,n=s
व्यग्रे व्यग्र pos=a,g=m,c=7,n=s
तन् तद् pos=n,g=n,c=2,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
अपकृष्य अपकृष् pos=vi
pos=i
अति अति pos=i
उष्णम् उष्ण pos=a,g=n,c=2,n=s
एव एव pos=i
त्वरिता त्वरित pos=a,g=f,c=1,n=s
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
कारिणी कारिन् pos=a,g=f,c=1,n=s
दमयन्त्यै दमयन्ती pos=n,g=f,c=4,n=s
ततः ततस् pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
केशिनी केशिनी pos=n,g=f,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s