Original

गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके ।अब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥ २ ॥

Segmented

गच्छ केशिनि भूयस् त्वम् परीक्षाम् कुरु बाहुके

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
केशिनि केशिनी pos=n,g=f,c=8,n=s
भूयस् भूयस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
परीक्षाम् परीक्षा pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
बाहुके बाहुक pos=n,g=m,c=7,n=s