Original

बृहदश्व उवाच ।दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् ।अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥ १८ ॥

Segmented

बृहदश्व उवाच दमयन्ती तु तत् श्रुत्वा पुण्यश्लोकस्य चेष्टितम् अमन्यत नलम् प्राप्तम् कर्म-चेष्टा-अभिसूचितम्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पुण्यश्लोकस्य पुण्यश्लोक pos=n,g=m,c=6,n=s
चेष्टितम् चेष्ट् pos=va,g=n,c=2,n=s,f=part
अमन्यत मन् pos=v,p=3,n=s,l=lan
नलम् नल pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
कर्म कर्मन् pos=n,comp=y
चेष्टा चेष्टा pos=n,comp=y
अभिसूचितम् अभिसूचय् pos=va,g=m,c=2,n=s,f=part