Original

भूय एव सुगन्धीनि हृषितानि भवन्ति च ।एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ॥ १७ ॥

Segmented

भूय एव सुगन्धीनि हृषितानि भवन्ति च एतानि अद्भुत-कल्पानि दृष्ट्वा अहम् द्रुतम् आगता

Analysis

Word Lemma Parse
भूय भूयस् pos=i
एव एव pos=i
सुगन्धीनि सुगन्धि pos=a,g=n,c=1,n=p
हृषितानि हृष् pos=va,g=n,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
अद्भुत अद्भुत pos=a,comp=y
कल्पानि कल्प pos=n,g=n,c=2,n=p
दृष्ट्वा दृश् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
आगता आगम् pos=va,g=f,c=1,n=s,f=part