Original

यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः ।मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ॥ १६ ॥

Segmented

यत् स पुष्पाणि उपादाय हस्ताभ्याम् ममृदे शनैः मृद्यमानानि पाणिभ्याम् तेन पुष्पाणि तानि अथ

Analysis

Word Lemma Parse
यत् यत् pos=i
तद् pos=n,g=m,c=1,n=s
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
उपादाय उपादा pos=vi
हस्ताभ्याम् हस्त pos=n,g=m,c=3,n=d
ममृदे मृद् pos=v,p=3,n=s,l=lit
शनैः शनैस् pos=i
मृद्यमानानि मृद् pos=va,g=n,c=1,n=p,f=part
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
तेन तद् pos=n,g=m,c=3,n=s
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
अथ अथ pos=i