Original

छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् ।अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥ १५ ॥

Segmented

छन्देन च उदकम् तस्य वहति आवर्जितम् द्रुतम् अतीव च अन्यत् सु महत् आश्चर्यम् दृष्टा अहम्

Analysis

Word Lemma Parse
छन्देन छन्द pos=n,g=m,c=3,n=s
pos=i
उदकम् उदक pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वहति वह् pos=v,p=3,n=s,l=lat
आवर्जितम् आवर्जय् pos=va,g=n,c=1,n=s,f=part
द्रुतम् द्रु pos=va,g=n,c=1,n=s,f=part
अतीव अतीव pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s