Original

अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया ।यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ॥ १४ ॥

Segmented

अन्यत् च तस्मिन् सु महत् आश्चर्यम् लक्षितम् मया यद् अग्निम् अपि संस्पृश्य न एव दह्यति असौ शुभे

Analysis

Word Lemma Parse
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
लक्षितम् लक्षय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
यद् यत् pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अपि अपि pos=i
संस्पृश्य संस्पृश् pos=vi
pos=i
एव एव pos=i
दह्यति दह् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s