Original

अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः ।तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ॥ १३ ॥

Segmented

अथ प्रज्वलितस् तत्र सहसा हव्यवाहनः तद् अद्भुततमम् दृष्ट्वा विस्मिता अहम् इह आगता

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रज्वलितस् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अद्भुततमम् अद्भुततम pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
विस्मिता विस्मि pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part