Original

ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः ।तृणमुष्टिं समादाय आविध्यैनं समादधत् ॥ १२ ॥

Segmented

ततः प्रक्षालनम् कृत्वा समधिश्रित्य बाहुकः तृण-मुष्टिम् समादाय आविध्य एनम् समादधत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रक्षालनम् प्रक्षालन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
समधिश्रित्य समधिश्रि pos=vi
बाहुकः बाहुक pos=n,g=m,c=1,n=s
तृण तृण pos=n,comp=y
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
समादाय समादा pos=vi
आविध्य आव्यध् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
समादधत् समाधा pos=va,g=m,c=1,n=s,f=part