Original

तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः ।स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ॥ ११ ॥

Segmented

तस्य प्रक्षालन-अर्थाय कुम्भस् तत्र उपकल्पितः स तेन अवेक्षितः कुम्भः पूर्ण एव अभवत् तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
प्रक्षालन प्रक्षालन pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
कुम्भस् कुम्भ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
उपकल्पितः उपकल्पय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अवेक्षितः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
पूर्ण पूर्ण pos=a,g=m,c=1,n=s
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i