Original

ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः ।प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ॥ १० ॥

Segmented

ऋतुपर्णस्य च अर्थाय भोजनीयम् अनेकशः प्रेषितम् तत्र राज्ञा च मांसम् सु बहु पाशवम्

Analysis

Word Lemma Parse
ऋतुपर्णस्य ऋतुपर्ण pos=n,g=m,c=6,n=s
pos=i
अर्थाय अर्थ pos=n,g=m,c=4,n=s
भोजनीयम् भुज् pos=va,g=n,c=1,n=s,f=krtya
अनेकशः अनेकशस् pos=i
प्रेषितम् प्रेषय् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
pos=i
मांसम् मांस pos=n,g=n,c=1,n=s
सु सु pos=i
बहु बहु pos=a,g=n,c=1,n=s
पाशवम् पाशव pos=a,g=n,c=1,n=s