Original

बृहदश्व उवाच ।दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा ।शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥ १ ॥

Segmented

बृहदश्व उवाच दमयन्ती तु तत् श्रुत्वा भृशम् शोक-परायणा शङ्कमाना नलम् तम् वै केशिनीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s
शङ्कमाना शङ्क् pos=va,g=f,c=1,n=s,f=part
नलम् नल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
केशिनीम् केशिनी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan