Original

श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः ।हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ॥ ९ ॥

Segmented

श्रुत्वा तम् प्रस्थितो राजा शत-योजन-यायिन् हयैः वात-जवैः मुख्यैः अहम् अस्य च सारथिः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
योजन योजन pos=n,comp=y
यायिन् यायिन् pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
वात वात pos=n,comp=y
जवैः जव pos=n,g=m,c=3,n=p
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s