Original

बाहुक उवाच ।श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना ।द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि ॥ ८ ॥

Segmented

बाहुक उवाच श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि

Analysis

Word Lemma Parse
बाहुक बाहुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
स्वयंवरो स्वयंवर pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
कौसल्येन कौसल्य pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
दमयन्त्या दमयन्ती pos=n,g=f,c=3,n=s
वै वै pos=i
श्वोभूत श्वोभूत pos=a,g=m,c=1,n=s
इति इति pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s