Original

कदा वै प्रस्थिता यूयं किमर्थमिह चागताः ।तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ॥ ७ ॥

Segmented

कदा वै प्रस्थिता यूयम् किमर्थम् इह च आगताः तत् त्वम् ब्रूहि यथान्यायम् वैदर्भी श्रोतुम् इच्छति

Analysis

Word Lemma Parse
कदा कदा pos=i
वै वै pos=i
प्रस्थिता प्रस्था pos=va,g=m,c=1,n=p,f=part
यूयम् त्वद् pos=n,g=,c=1,n=p
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
इह इह pos=i
pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यथान्यायम् यथान्यायम् pos=i
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat