Original

केशिन्युवाच ।स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् ।दमयन्त्या वचः साधु निबोध पुरुषर्षभ ॥ ६ ॥

Segmented

केशिनी उवाच स्वागतम् ते मनुष्य-इन्द्र कुशलम् ते ब्रवीमि अहम् दमयन्त्या वचः साधु निबोध पुरुष-ऋषभ

Analysis

Word Lemma Parse
केशिनी केशिनी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कुशलम् कुशल pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
दमयन्त्या दमयन्ती pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s