Original

ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा ।प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते ॥ ४ ॥

Segmented

ब्रूयाः च एनम् कथा-अन्ते त्वम् पर्णाद-वचनम् यथा प्रतिवाक्यम् च सुश्रोणि बुध्येथाः त्वम् अनिन्दिते

Analysis

Word Lemma Parse
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पर्णाद पर्णाद pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
यथा यथा pos=i
प्रतिवाक्यम् प्रतिवाक्य pos=n,g=n,c=2,n=s
pos=i
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
बुध्येथाः बुध् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s