Original

ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् ।तत्सर्वं कथितं चैव विकारं चैव तस्य तम् ॥ ३० ॥

Segmented

ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् तत् सर्वम् कथितम् च एव विकारम् च एव तस्य तम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
केशिनी केशिनी pos=n,g=f,c=1,n=s
गत्वा गम् pos=vi
दमयन्त्यै दमयन्ती pos=n,g=f,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कथितम् कथय् pos=va,g=n,c=2,n=s,f=part
pos=i
एव एव pos=i
विकारम् विकार pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s