Original

अत्र मे महती शङ्का भवेदेष नलो नृपः ।तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः ॥ ३ ॥

Segmented

अत्र मे महती शङ्का भवेद् एष नलो नृपः तथा च मे मनः-तुष्टिः हृदयस्य च निर्वृतिः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
महती महत् pos=a,g=f,c=1,n=s
शङ्का शङ्का pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
नलो नल pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
तथा तथा pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,comp=y
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
हृदयस्य हृदय pos=n,g=n,c=6,n=s
pos=i
निर्वृतिः निर्वृति pos=n,g=f,c=1,n=s