Original

एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः ।न बाष्पमशकत्सोढुं प्ररुरोद च भारत ॥ २९ ॥

Segmented

एवम् ब्रुवाणस् तद् वाक्यम् नलः परम-दुःखितः न बाष्पम् अशकत् सोढुम् प्ररुरोद च भारत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणस् ब्रू pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
नलः नल pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
pos=i
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
अशकत् शक् pos=v,p=3,n=s,l=lun
सोढुम् सह् pos=vi
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
pos=i
भारत भारत pos=a,g=m,c=8,n=s