Original

सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् ।भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् ॥ २८ ॥

Segmented

सत्कृता असत्कृता वा अपि पतिम् दृष्ट्वा तथागतम् भ्रष्ट-राज्यम् श्रिया हीनम् क्षुधितम् व्यसन-आप्लुतम्

Analysis

Word Lemma Parse
सत्कृता सत्कृ pos=va,g=f,c=1,n=s,f=part
असत्कृता असत्कृ pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
पतिम् पति pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तथागतम् तथागत pos=a,g=m,c=2,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
राज्यम् राज्य pos=n,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
हीनम् हा pos=va,g=m,c=2,n=s,f=part
क्षुधितम् क्षुध् pos=va,g=m,c=2,n=s,f=part
व्यसन व्यसन pos=n,comp=y
आप्लुतम् आप्लु pos=va,g=m,c=2,n=s,f=part