Original

रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ।प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः ॥ २६ ॥

Segmented

रहिता भर्तृभिः च एव न क्रुध्यन्ति कदाचन प्राणांः चारित्र-कवच धारयन्ति इह सत्-स्त्रियः

Analysis

Word Lemma Parse
रहिता रहित pos=a,g=f,c=1,n=s
भर्तृभिः भर्तृ pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
pos=i
क्रुध्यन्ति क्रुध् pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i
प्राणांः प्राण pos=n,g=m,c=2,n=p
चारित्र चारित्र pos=n,comp=y
कवच कवच pos=n,g=f,c=1,n=p
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
इह इह pos=i
सत् अस् pos=va,comp=y,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p