Original

बृहदश्व उवाच ।एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन ।हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ॥ २३ ॥

Segmented

बृहदश्व उवाच एवम् उक्तस्य केशिन्या नलस्य कुरु-नन्दन हृदयम् व्यथितम् च आसीत् अश्रु-पूर्णे च लोचने

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
केशिन्या केशिनी pos=n,g=f,c=3,n=s
नलस्य नल pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
व्यथितम् व्यथ् pos=va,g=n,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अश्रु अश्रु pos=n,comp=y
पूर्णे पूर्ण pos=a,g=n,c=1,n=d
pos=i
लोचने लोचन pos=n,g=n,c=1,n=d