Original

एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल ।यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ॥ २२ ॥

Segmented

एतत् श्रुत्वा प्रतिवचस् तस्य दत्तम् त्वया किल यत् पुरा तत् पुनस् त्वत्तो वैदर्भी श्रोतुम् इच्छति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रतिवचस् प्रतिवचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
किल किल pos=i
यत् यद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
तत् तद् pos=n,g=n,c=2,n=s
पुनस् पुनर् pos=i
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat