Original

तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते ।तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता ॥ २१ ॥

Segmented

तस्यास् तत् प्रियम् आख्यानम् प्रब्रवीहि महामते तद् एव वाक्यम् वैदर्भी श्रोतुम् इच्छति अनिन्दिता

Analysis

Word Lemma Parse
तस्यास् तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
प्रब्रवीहि प्रब्रू pos=v,p=2,n=s,l=lot
महामते महामति pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s