Original

अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता ।पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते ॥ २ ॥

Segmented

अभ्येत्य कुशलम् भद्रे मृदु-पूर्वम् समाहिता पृच्छेथाः पुरुषम् हि एनम् यथातत्त्वम् अनिन्दिते

Analysis

Word Lemma Parse
अभ्येत्य अभ्ये pos=vi
कुशलम् कुशल pos=n,g=n,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
मृदु मृदु pos=a,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
समाहिता समाहित pos=a,g=f,c=1,n=s
पृच्छेथाः प्रच्छ् pos=v,p=2,n=s,l=vidhilin
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s