Original

आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा ।न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् ॥ १६ ॥

Segmented

आत्मा एव हि नलम् वेत्ति या च अस्य तद्-अनन्तरा न हि वै तानि लिङ्गानि नलम् शंसन्ति कर्हिचित्

Analysis

Word Lemma Parse
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
नलम् नल pos=n,g=m,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
अनन्तरा अनन्तर pos=a,g=f,c=1,n=s
pos=i
हि हि pos=i
वै वै pos=i
तानि तद् pos=n,g=n,c=1,n=p
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
नलम् नल pos=n,g=m,c=2,n=s
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
कर्हिचित् कर्हिचित् pos=i