Original

न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि ।गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ॥ १५ ॥

Segmented

न च अन्यः पुरुषः कश्चिन् नलम् वेत्ति यशस्विनि गूढः चरति लोके ऽस्मिन् नष्ट-रूपः महीपतिः

Analysis

Word Lemma Parse
pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
नलम् नल pos=n,g=m,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s
गूढः गुह् pos=va,g=m,c=1,n=s,f=part
चरति चर् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
नष्ट नश् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s