Original

बाहुक उवाच ।इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः ।गतस्ततो यथाकामं नैष जानाति नैषधम् ॥ १४ ॥

Segmented

बाहुक उवाच इह एव पुत्रौ निक्षिप्य नलस्य अशुभ-कर्मणः गतस् ततो यथाकामम् न एष जानाति नैषधम्

Analysis

Word Lemma Parse
बाहुक बाहुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इह इह pos=i
एव एव pos=i
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
निक्षिप्य निक्षिप् pos=vi
नलस्य नल pos=n,g=m,c=6,n=s
अशुभ अशुभ pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
गतस् गम् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
नैषधम् नैषध pos=n,g=m,c=2,n=s