Original

अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः ।ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ॥ १२ ॥

Segmented

अहम् अपि अश्व-कुशलः सूद-त्वे च सुनिष्ठितः ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अश्व अश्व pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
सूद सूद pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
pos=i
सुनिष्ठितः सुनिष्ठित pos=a,g=m,c=1,n=s
ऋतुपर्णेन ऋतुपर्ण pos=n,g=m,c=3,n=s
सारथ्ये सारथ्य pos=n,g=n,c=7,n=s
भोजने भोजन pos=n,g=n,c=7,n=s
pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i