Original

बाहुक उवाच ।पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः ।स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः ॥ ११ ॥

Segmented

बाहुक उवाच पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः स नले विद्रुते भद्रे भाङ्गस्वरिम् उपस्थितः

Analysis

Word Lemma Parse
बाहुक बाहुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुण्यश्लोकस्य पुण्यश्लोक pos=n,g=m,c=6,n=s
वै वै pos=i
सूतो सूत pos=n,g=m,c=1,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नले नल pos=n,g=m,c=7,n=s
विद्रुते विद्रु pos=va,g=m,c=7,n=s,f=part
भद्रे भद्र pos=a,g=m,c=7,n=s
भाङ्गस्वरिम् भाङ्गस्वरि pos=n,g=m,c=2,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part