Original

केशिन्युवाच ।अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः ।त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ॥ १० ॥

Segmented

केशिनी उवाच अथ यो ऽसौ तृतीयो वः स कुतः कस्य वा पुनः त्वम् च कस्य कथम् च इदम् त्वयि कर्म समाहितम्

Analysis

Word Lemma Parse
केशिनी केशिनी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
तृतीयो तृतीय pos=a,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
तद् pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
पुनः पुनर् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
कस्य pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
समाहितम् समाधा pos=va,g=n,c=1,n=s,f=part