Original

दमयन्त्युवाच ।गच्छ केशिनि जानीहि क एष रथवाहकः ।उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ॥ १ ॥

Segmented

दमयन्ती उवाच गच्छ केशिनि जानीहि क एष रथ-वाहकः उपविष्टो रथोपस्थे विकृतो ह्रस्व-बाहुकः

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
केशिनि केशिनी pos=n,g=f,c=8,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
वाहकः वाहक pos=a,g=m,c=1,n=s
उपविष्टो उपविश् pos=va,g=m,c=1,n=s,f=part
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
विकृतो विकृ pos=va,g=m,c=1,n=s,f=part
ह्रस्व ह्रस्व pos=a,comp=y
बाहुकः बाहुक pos=a,g=m,c=1,n=s