Original

अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि ।असंख्येयगुणं वीरं विनशिष्याम्यसंशयम् ॥ ९ ॥

Segmented

अद्य चन्द्र-आभ-वक्त्रम् तम् न पश्यामि नलम् यदि असंख्येय-गुणम् वीरम् विनशिष्यामि असंशयम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
चन्द्र चन्द्र pos=n,comp=y
आभ आभ pos=a,comp=y
वक्त्रम् वक्त्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
नलम् नल pos=n,g=m,c=2,n=s
यदि यदि pos=i
असंख्येय असंख्येय pos=a,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
विनशिष्यामि विनश् pos=v,p=1,n=s,l=lrt
असंशयम् असंशय pos=n,g=m,c=2,n=s