Original

दमयन्त्युवाच ।यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् ।मम ह्लादयते चेतो नल एष महीपतिः ॥ ८ ॥

Segmented

दमयन्ती उवाच यथा असौ रथ-निर्घोषः पूरयन्न् इव मेदिनीम् मम ह्लादयते चेतो नल एष महीपतिः

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
असौ अदस् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
पूरयन्न् पूरय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
ह्लादयते ह्लादय् pos=v,p=3,n=s,l=lat
चेतो चेतस् pos=n,g=n,c=2,n=s
नल नल pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s