Original

ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा ।प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह ॥ ७ ॥

Segmented

ते श्रुत्वा रथ-निर्घोषम् वारणाः शिखिनस् तथा प्रणेदुः उन्मुखा राजन् मेघ-उदयम् इव ईक्षित्वा ह

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
रथ रथ pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
वारणाः वारण pos=n,g=m,c=1,n=p
शिखिनस् शिखिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
उन्मुखा उन्मुख pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
मेघ मेघ pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
इव इव pos=i
ईक्षित्वा ईक्ष् pos=vi
pos=i