Original

प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः ।हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः ॥ ६ ॥

Segmented

प्रासाद-स्थाः च शिखिनः शाला-स्थाः च एव वारणाः हयाः च शुश्रुवुस् तत्र रथ-घोषम् महीपतेः

Analysis

Word Lemma Parse
प्रासाद प्रासाद pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
शिखिनः शिखिन् pos=n,g=m,c=1,n=p
शाला शाला pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
वारणाः वारण pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
pos=i
शुश्रुवुस् श्रु pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
रथ रथ pos=n,comp=y
घोषम् घोष pos=n,g=m,c=2,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s