Original

नलेन संगृहीतेषु पुरेव नलवाजिषु ।सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥ ५ ॥

Segmented

नलेन संगृहीतेषु पुरा इव नल-वाजिन् सदृशम् रथ-निर्घोषम् मेने भैमी तथा हयाः

Analysis

Word Lemma Parse
नलेन नल pos=n,g=m,c=3,n=s
संगृहीतेषु संग्रह् pos=va,g=m,c=7,n=p,f=part
पुरा पुरा pos=i
इव इव pos=i
नल नल pos=n,comp=y
वाजिन् वाजिन् pos=n,g=m,c=7,n=p
सदृशम् सदृश pos=a,g=m,c=2,n=s
रथ रथ pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
भैमी भैमी pos=n,g=f,c=1,n=s
तथा तथा pos=i
हयाः हय pos=n,g=m,c=1,n=p