Original

दमयन्ती च शुश्राव रथघोषं नलस्य तम् ।यथा मेघस्य नदतो गम्भीरं जलदागमे ॥ ४ ॥

Segmented

दमयन्ती च शुश्राव रथ-घोषम् नलस्य तम् यथा मेघस्य नदतो गम्भीरम् जलदागमे

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
घोषम् घोष pos=n,g=m,c=2,n=s
नलस्य नल pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
यथा यथा pos=i
मेघस्य मेघ pos=n,g=m,c=6,n=s
नदतो नद् pos=va,g=m,c=6,n=s,f=part
गम्भीरम् गम्भीर pos=a,g=m,c=2,n=s
जलदागमे जलदागम pos=n,g=m,c=7,n=s