Original

आहोस्विदृतुपर्णोऽपि यथा राजा नलस्तथा ।ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ॥ ३३ ॥

Segmented

आहोस्विद् ऋतुपर्णो ऽपि यथा राजा नलस् तथा ततो ऽयम् रथ-निर्घोषः नैषधस्य इव लक्ष्यते

Analysis

Word Lemma Parse
आहोस्विद् आहोस्वित् pos=i
ऋतुपर्णो ऋतुपर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यथा यथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
नलस् नल pos=n,g=m,c=1,n=s
तथा तथा pos=i
ततो ततस् pos=i
ऽयम् इदम् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
नैषधस्य नैषध pos=n,g=m,c=6,n=s
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat