Original

वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता ।तेनास्य रथनिर्घोषो नलस्येव महानभूत् ॥ ३२ ॥

Segmented

वार्ष्णेयेन भवेन् नूनम् विद्या सा एव उपशिक्षिता तेन अस्य रथ-निर्घोषः नलस्य इव महान् अभूत्

Analysis

Word Lemma Parse
वार्ष्णेयेन वार्ष्णेय pos=n,g=m,c=3,n=s
भवेन् भू pos=v,p=3,n=s,l=vidhilin
नूनम् नूनम् pos=i
विद्या विद्या pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
उपशिक्षिता उपशिक्ष् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
नलस्य नल pos=n,g=m,c=6,n=s
इव इव pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun